Trisvabhāvanirdeśaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

त्रिस्वभावनिर्देशः

|| namo mañjuśriye kumārabhūtāya||

ācāryavasubandhupraṇītaḥ


trisvabhāvanirdeśaḥ


kalpitaḥ paratantraśca pariniṣpanna eva ca|

trayaḥ svabhāvā dhīrāṇāṃ gambhīrajñeyamiṣyate||1||



yat khyāti paratantro'sau yathā khyāti sa kalpitaḥ|

pratyayādhīnavṛttitvāt kalpanāmātrabhāvataḥ||2||



tasya khyāturyathākhyānaṃ yā sadā'vidyamānatā|

jñeyaḥ sa pariniṣpannasvabhāvo'nanyathātvataḥ||3||



tatra kiṃ khyātyasatkalpaḥ kathaṃ khyāti dvayātmanā|

tasya kā nāstitā tena yā tatrā'dvayadharmatā||4||



asatkalpo'tra kaścittaṃ yatastena hi kalpyate|

yathā ca kalpayatyartha tathā'tyantaṃ na vidyate||5||



taddhetuphalabhāvena cittaṃ dvividhamiṣyate|

yadālayākhyaṃ vijñānaṃ pravṛttyākhyaṃ ca saptadhā||6||



saṃkleśavāsanābījaiścitatvāccittamucyate|

cittamādyaṃ dvitīyaṃ tu citrākārapravṛttitaḥ||7||



samāsato'bhūtakalpaḥ sa caiṣa trividho mataḥ|

vaipākikastathā naimittiko'nyaḥ prātibhāsikaḥ||8||



prathamo mūlavijñānaṃ tadvipākātmakaṃ yataḥ|

anyaḥ pravṛttivijñānaṃ dṛśyadṛgvittivṛttitaḥ||9||



sadasattvād dvayaikatvāt saṃkleśavyavadānayoḥ|

lakṣaṇābhedataśceṣṭā svabhāvānāṃ gaṃbhīratā||10||



sattvena gṛhyate yasmādatyantābhāva eva ca|

svabhāvaḥ kalpitastena sadasallakṣaṇo mataḥ||11||



vidyate bhrāntibhāvena yathākhyānaṃ na vidyate|

paratantro yatastena sadasallakṣaṇo mataḥ||12||



advayatvena yaccāsti dvayasyābhāva eva ca|

svabhāvastena niṣpannaḥ sadasallakṣaṇo mataḥ||13||



dvaividhyāt kalpitārthasya tadasattvaikabhāvataḥ|

svabhāvaḥ kalpito bālairdvayaikatvātmako mataḥ||14||



prakhyānād dvayabhāvena bhrāntimātraikabhāvataḥ|

svabhāvaḥ paratantrākhyo dvayaikatvātmako mataḥ||15||



dvayābhāvasvabhāvatvādadvayaikasvabhāvataḥ|

svabhāvaḥ pariniṣpanno dvayaikatvātmako mataḥ||16||



kalpitaḥ paratantraśca jñeyaṃ saṃkleśalakṣaṇam|

pariniṣpanna iṣṭastu vyavadānasya lakṣaṇam||17||



asaddvayasvabhāvatvāt tadabhāvasvabhāvataḥ|

svabhāvāt kalpitājjñeyo niṣpanno'bhinnalakṣaṇaḥ||18||



advayatvasvabhāvatvād dvayābhāvasvabhāvataḥ|

niṣpannāt kalpitaścaiva vijñeyo'bhinnalakṣaṇaḥ||19||



yathākhyānamasadbhāvāt tathā'sattvasvabhāvataḥ|

svabhāvāt paratantrākhyānniṣpanno'bhinnalakṣaṇaḥ||20||



asaddvayasvabhāvatvād yathākhyānāsvabhāvataḥ|

niṣpannāt paratantro'pi vijñeyo'bhinnalakṣaṇaḥ||21||



kramabhedaḥ svabhāvānāṃ vyavahārādhikārataḥ|

tatpraveśādhikārācca vyutpattyarthaṃ vidhīyate||22||



kalpito vyavahārātmā vyavahartrātmako'paraḥ|

vyavahārasamucchedasvabhāvaścānya iṣyate||23||



dvayābhāvātmakaḥ pūrvaṃ paratantraḥ praviśyate|

tataḥ praviśyate tatra kalpamātramasaddvayam||24||



tato dvayābhāvabhāvo niṣpanno'tra praviśyate|

tathā hyasāveva tadā astināstīti cocyate||25||



trayo'pyete svabhāvā hi advayālambalakṣaṇāḥ|

abhāvādatathābhāvāt tadabhāvasvabhāvataḥ||26||



māyākṛtaṃ mantravaśāt khyāti hastyātmanā yathā|

ākāramātraṃ tatrāsti hastī nāsti tu sarvathā||27||



svabhāvaḥ kalpito hastī paratantrastadākṛtiḥ|

yastatra hastyabhāvo'sau pariniṣpanna iṣyate||28||



asatkalpastathā khyāti mūlacittād dvayātmanā|

dvayamatyantato nāsti tatrāstyākṛtimātrakam||29||



mantravanmūlavijñānaṃ kāṣṭhavattathatā matā|

hastyākāravadeṣṭavyo vikalpo hastivad dvayam||30||



arthatattvaprativedhe yugapallakṣaṇatrayam|

parijñā ca prahāṇaṃ ca prāptiśceṣṭā yathākramam||31||



parijñā'nupalambho'tra hānirakhyānamiṣyate|

upalambhanimittā tu prāptiḥ sākṣātkriyā'pi sā||32||



dvayasyānupalambhena dvayākāro vigacchati|

vigamāt tasya niṣpanno dvayābhāvo'dhigamyate||33||



hastino'nupalambhaśca vigamaśca tadākṛteḥ|

upalambhaśca kāṣṭhasya māyāyāṃ yugapad yathā||34||



viruddhadhīvāraṇatvād buddhyā vaiyarthyadarśanāt|

jñānatrayānuvṛtteśca mokṣāpattirayatnataḥ||35||



cittamātropalambhena jñeyārthānupalambhatā|

jñeyārthānupalambhena syāccittānupalambhatā||36||



dvayoranupalambhena dharmadhātūpalabhbhatā|

dharmadhātūpalambhena syād vibhutvopalambhatā||37||



upalabdhavibhutvaśca svaparārthaprasiddhitaḥ|

prāpnotyanuttarāṃ bodhiṃ dhīmān kāyatrayātmikām||38||



iti trisvabhāvanirdeśaḥ samāptaḥ||

kṛtirācāryavasubandhupādānāmiti||